Tuesday, September 30, 2014

प्रातःस्मरण Pratah Smaranam

श्रीगणेशाय नम: । श्रीसरस्वत्यै नम: ।
श्रीसोमेश्र्वराय नम: । श्रीविश्‍वेश्‍वराय नम: ।
श्री कुलदेवताभ्यो नम: ॥
*
कराग्रे वसते लक्ष्मी : करमध्ये सरस्वती ।
करमूले तु गोविंद : प्रभाते करदर्शनम् ॥
*
या कुन्देन्दुतुषार हारधवला या शुभ्रवस्त्रावृत ।
या वीणावरद्ण्डमण्डितकरा या श्र्वेतपद्‍मासना ।
या ब्रह्माच्युत शंकरप्रभृतिभिर्देवै: सदा वन्दिता ।
सा मां पातु सरस्वती भगवती नि: शेषजाड्यापहा ॥
*
समुद्रवसने देवि पर्वतस्तनमण्डले ।
विष्णुपत्‍नि नमस्तुभ्यं पादस्पर्श क्षमस्व मे ॥
*
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।
निर्विघ्नं करु मे देव सर्व कार्येषु सर्वदा ॥
गणनाथ सरस्वती रविशुक्रबृहस्पतीन् ।
पश्र्चैतान्संस्मरेन्नित्यं वेदवाणीप्रवृत्तये ॥
*
शांताकारं भुजगशयनं पद्मनाभं सुरेशं ।
विश्‍वाधारं गगनसदृशं मेघवर्णं शुभाड्‍गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं ।
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
*
मूकं करोति वाचालं पंगुम् लंघयते गिरीम् ।
यक्तृपा तमहं वन्दे परमानन्दमाधवम् ॥
*
गुरुब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्‍वर: ।
गुरु: साक्षाप्तरब्रह्म तस्मै श्रीगुरवे नम: ॥
*
ब्रह्मानंन्दे परमसुखंदे केवलं ज्ञानमूर्तिम् ।
द्वंद्वातीतं गगनसदृशं तत्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधी: साक्षिभूतं ।
भावतीतं त्रिगुणरहित सद्‍गुरुं तं नमामि ॥
*
पुण्यश्‍लोको नेलो राजा पुण्यश्‍लोको युधिष्ठिर: ।
पुण्यश्‍लोको विदेहश्र्च पुण्यश्‍लोको जनार्दन : ॥
कर्कोटकस्य नागस्य दमयन्त्या नलस्य च ।
ऋतुपर्णस्य राजर्षे: कीर्तनं कलिनाशनम् ॥
*
अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम् ।
शंखपालं धृतराष्ट्रं तक्षकं कालियं तथा ॥१॥
एतानि नव नामानि नागानां च महात्मनाम् ।
सायंकाले पठेन्नित्यं प्रात: काले विशेषत: ।
तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् ॥२॥
*
अश्‍वत्थामा बलिर्व्यासो हनुमांश्‍च बिभीषण: ।
कृपा परशुरामश्‍च सत्पैते चिरंजीविन: ॥
*
जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।
दयावति नमस्तुभ्यं विश्र्वेश्र्वरि नमोऽस्तु ते ॥
*
बलिर्बिभीषणो भीष्म: प्रल्हादो नारदो ध्रुव: ।
षडैते वैष्णवास्तेषां स्मरणं पापनाशनम् ॥
*
अहल्या द्रोपदी सीता तारा मन्दोदरी तथा ।
पंचकन्या स्मरेन्नित्यं महापातकनाशनम् ॥
*
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजय: ।
यषामिन्दीवरश्यामो हृदयस्थो जनार्दन: ॥
*
सदा सर्वदा योग तुझा घडावा ।
(sada sarvada yog tuza ghadava)
तुझे कारणी देह माझा पडावा ।
उपेक्षु नको गुणवंता अनंता ।
रघुनायका मागणॆ हेचि आता ॥
*
ब्रह्मा मुरारिस त्रिपुरांतकारी , भानु: शशी भूमिसुतो बुधश्र्च
गुरुश्र्च शुक्र: शनिराहुकेतव: , कुर्वंतु सर्वि मम सुप्रभातम् ॥
सनत्कुमार: सनक: सनंदन: सनातनोप्यासुरिपिंगलौ च ।
सप्तस्वर: सप्तरसातलानि । कुर्वंतु सर्वे मम सुप्रभातम् ॥
*
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनं ।
उज्जयिन्यां महाकालमोकारममलेश्र्वरम् ॥
परल्यां वैजनाथं च डाकिन्या भीमशंकरम् ।
सेतुबंधे तु रामेशं नागेशं दारुकावने ॥
वाराण्स्यां तु विश्र्वेंशं त्र्यंबकं गौतमीतटे ।
हिमालये तु केदारं घुसृणेशं शिवालये ॥
एतानि ज्योतिर्लिंगानि सांय प्रात: पठेन्नर: ।
सत्पजन्मकृतं पापं स्मरणेन विनश्यति ॥
*
पृथ्वी संगधा, ससस्तथाप:
स्पर्शी च वायु: ज्वलनं च तेज: ।
नभ: सशब्दं महता सहैव
कुर्वंतु सर्वे मम सुप्रभातम् ॥
*
इत्थं प्रभाते परमं पवित्रं पठेत् , स्मरेव्दा श्रुणुयाच्च तव्दत् ।
दु:स्वप्ननाशस्त्विह सुप्रभातम् भवेच्च नित्यं भवरत्प्रसादन् ॥
*
सर्वेऽत्र सुखिन: सत्‍नु सर्वे सत्‍नु निरामया:
सर्वे भद्राणि पश्यन्तु मा कश्‍चिदु:खमाप्नुयात् ॥
*
मनोजवं मारुततुल्यवेगं । जितेन्द्रियं बुद्धिमतां वरिष्ठम् ॥
वातात्मजं वानरयूथमुख्यम् । श्री रामदूतं शरणं प्रपद्ये ॥
*
गणाधीश जो ईश सर्वागुणांचा
मूळारंभ आरंभ तो निर्गुणांचा
नमू शारदा मूळ चत्वार वाचा
गमू पंथ आनंद तो या राघवाचा ॥
*
कैलासरणा शिव चंद्रामौळी ।
फणीद्रं माथा मुकुटीं झळाळी ।
करुण्यसिंधु भवदु:खहारी ।
तुजवीण शंभो मज कोण तारी ॥
*
गोरक्ष जालंदर चर्पटाश्‍च
अडबंग कानिफ मच्छिंद्रराद्या: ।
चौरंगी रेवाणक भर्त्री संज्ञा
भूम्यां बभूवुर्नवनाथ सिद्धा: ॥
*
सर्व मंगलमांगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यंबके गौरि नारायणि नमोस्तुते ॥
*
ज्या ज्या ठिकाणी मन जाय माझे ।
(Jya jya thikani man jay maze)
त्या त्या ठिकाणी निजरुप तुझे ।
मी ठेवितो मस्तक ज्या ठिकाणी ।
तेथे तुझे सद्‍गुरु पाय दोन्ही ॥
*
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतक्लेशनाशाय गोविंदाय नमो नम: ॥
*
जयाच्या शिरी केशरी रंग शोभे ।
दुजा पांढरा पाहता चित्त लोभे ।
हिरवा तिजा देई शांती मनाला ।
सदा ठेवू चित्ती तिरंगा ध्वजाला ॥
*
गोविंदा गोपाळा कृष्णा विष्णू मुकुंद घननीळा ।
धृतकौस्तुभवनमाळा पीतांबरधारि देवकी बाळा ॥
श्रीरामा पुरुषोत्तमा नरहरे नारायणा केशवा ।
गोविंदा गरुडध्वजा गुणनिधे दामोदरा माधवा ॥
श्रीकृष्णा कमलापते यदुपते सीतापते श्रीपते।
वैकुण्ठाधिपते चराचरपते लक्ष्मीपते त्राहि माम् ॥
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतक्लेशनाशाय गोविन्दाय नमो नम: ॥
*
कूजन्तम् रामरामेति मधुरम् मधुराक्षरम् ।
आरुह्य कविताशाखां । वन्दे वाल्मिकीकोकिलम् ॥
*
नेत्री दोन हिरे, प्रकाश पसरे अत्यंत ते साजिरे ।
माथा शेंदूर पाझरे वरी बरे , दुर्वांकुरांचे तुरे ॥
माझे चित्त विरे , मनोरथ पुरे , देखोनि चिंता हरे ।
गोसाविसुत वासुदेव कवि रे, त्या मोरयाला स्मरे ॥
*
मोरया मोरया मी बाळ तान्हे ।
(Morya Morya Mee Bal Tanhe)
तुझीच सेवा करु काय जाणे ॥
अपराध माझे कोट्यानु कोटी ।
मोरेश्र्वरा बा तू घाल पोटी ॥
*
हरीच्या करी एक रंगीत काठी ।
हरी उभा राहिला भीवरे वाळवंटी ।
तुरा खोविला तुळशी मंजिरीचा ।
असा विठ्ठल देखिला पंढरीचा ॥
*
गुरुर्ब्रह्मा: गुरुर्विष्णु: गुरुर्देवो महेश्र्वर: ।
गुरु: साक्षात्परब्रह्म तस्मै श्रीगुरवे नम: ॥
*
शिव भवानि रुद्राणि, शर्वाणि सर्व मंगला
अपर्णा , पार्वती ,दुर्गा मृडानि चंडिकाबिका ॥
*
वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्‍गुरुम् ॥

No comments:

Post a Comment